________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
6951
नमन्नृपतिमण्डलीमकुटताण्डवैर्मण्डितस्वपादनखमण्डलः पतिरिहास्तु मे मण्डनम् ॥ १॥ कियान् पूर्व जीवस्त्वदुचितकृतिश्चापि कियती भवान् सापेक्षोऽयं निजचरणदासे बत भवत् । अतः स्वात्मानन्दं निरुपममहत्त्वं ब्रजपते
समीक्ष्यास्मान्नेत्रे शिशिरय निजास्याम्बुजरसैः ॥ १ ॥ Colophon:
इति श्री(कृष्ण)विज्ञप्तिः ॥
No. 9904. कृष्णस्तवराजः.
KRSNASTAVARAJAH. Pages, 19. Lines, 9 on a page.
Begins on fol. 23a of the MS. described under No. 2028. Complete.
Same works as the ono described under R. No. 71(c) of the 'Triennial Catalogue of MSd., Vol. I., Part 1-A.
No. 9905. कृष्णस्तोत्रम्.
K.RSNASTOTRAM. Pages, 4. Lines, 4 on a page.
Beging on fol. 67a of the MS, described under No. 8904.
Similar to the above. Beginning :
पीठे पीठानेषण्णबालकगले स्ति(ति)छन् स गोपालको यन्त्रान्तःस्थितदुग्धभाण्डमाभिकृष्याच्छाद्य घण्टारवम् । वक्रोपान्तकृताञ्जलिः कृतशिरःकम्पं पिबन् यः पयः
पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥ End:
युक्तं किं तव शर्वरीशमुख मद्वेणीसमाकर्षणं रथ्यायामहरत्कथं तव कुचद्वन्दं मदीयं मनः ।
For Private and Personal Use Only