________________
Shri Mahavir Jain Aradhana Kendra
6924
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
यज्जुषां भजनादिना यस्य भगवतः प्रियाणाम् ; 'यमेवैष वृणुते तेन लभ्यः,' 'प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।' इति श्रुतिस्मृतीरितानाममीतिः भवतीति शेषः । अभीतिशब्देन संसारनिवृत्तिरूपा लक्ष्यते, अथ सोऽभयं गतो भवतीति श्रुतेः ।
End:
Colophon:
कथं स्तोत्रपाठमात्रेण मुक्तिरिति चेत्तत्राह भयमिति । ' भयं त्यजत भद्रं वः' इति पाण्डवेभ्योऽभिदधत् घनघृणानिधिः बहुलदयापरिपूर्णः सः तादृशः आश्रितरक्षणैकनिरतः केशवः गुणगणेन युक्त इत्यध्याहार्यः । वः युष्मान् गोपायति संरक्षतीति स्तोत्रपाठेन तुष्टः श्रीकृष्णः संरक्षतीति तात्पर्यम् ॥
व्याख्या वात्स्यदयेशार्थवीक्षासंधुक्षितात्मना । कृताभीतिस्तुतेर्गार्ग्यवेङ्कटार्यविपश्चिता ॥ कवितार्किकसिंहाय वेदान्तगुरवे नमः ॥
Acharya Shri Kailassagarsuri Gyanmandir
· .
अभीतिस्तुतिव्याख्या संपूर्णा ॥
No. 9837. अभीतिस्तवः- - सव्याख्यः.
ABHITISTAVAH WITH COMMENTARY.
Substance, palm-leaf. Size, 15 x 14 inches. Pages, 41. Lines, 7 on a page. Character, Telugu. Condition, injured. Appearance, old.
Complete.
Same work as the above.
Begins on fol. 59a. The other works herein are Nyasatilaka with commentary 1a, Nyasavimsati with commentary 35a.
For Private and Personal Use Only