SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6924 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF यज्जुषां भजनादिना यस्य भगवतः प्रियाणाम् ; 'यमेवैष वृणुते तेन लभ्यः,' 'प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ।' इति श्रुतिस्मृतीरितानाममीतिः भवतीति शेषः । अभीतिशब्देन संसारनिवृत्तिरूपा लक्ष्यते, अथ सोऽभयं गतो भवतीति श्रुतेः । End: Colophon: कथं स्तोत्रपाठमात्रेण मुक्तिरिति चेत्तत्राह भयमिति । ' भयं त्यजत भद्रं वः' इति पाण्डवेभ्योऽभिदधत् घनघृणानिधिः बहुलदयापरिपूर्णः सः तादृशः आश्रितरक्षणैकनिरतः केशवः गुणगणेन युक्त इत्यध्याहार्यः । वः युष्मान् गोपायति संरक्षतीति स्तोत्रपाठेन तुष्टः श्रीकृष्णः संरक्षतीति तात्पर्यम् ॥ व्याख्या वात्स्यदयेशार्थवीक्षासंधुक्षितात्मना । कृताभीतिस्तुतेर्गार्ग्यवेङ्कटार्यविपश्चिता ॥ कवितार्किकसिंहाय वेदान्तगुरवे नमः ॥ Acharya Shri Kailassagarsuri Gyanmandir · . अभीतिस्तुतिव्याख्या संपूर्णा ॥ No. 9837. अभीतिस्तवः- - सव्याख्यः. ABHITISTAVAH WITH COMMENTARY. Substance, palm-leaf. Size, 15 x 14 inches. Pages, 41. Lines, 7 on a page. Character, Telugu. Condition, injured. Appearance, old. Complete. Same work as the above. Begins on fol. 59a. The other works herein are Nyasatilaka with commentary 1a, Nyasavimsati with commentary 35a. For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy