________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
6921
End:
दयाशिशिरिताशया मनसि मे सदा जागृयुः श्रियाध्युषितवक्षसः श्रितमरुद्धासैकताः । जगदुरितघस्मरा जलधिडिम्भडम्भस्पृशः सत्प्रणतरक्षणप्रथितसंविदः संविदः ॥ २ ॥ यतिप्रवरभारतीरसभरेण नीतं वयः प्रफुल्लपलितं शिरः परमिह क्षमं प्रार्थये । निरस्तरिपुसंभवे कचन रङ्गमुख्ये विभो परस्परहितैषिणां परिसरेषु मां वर्तय ॥ २८ ॥ प्रबुद्धगुणवीक्षणप्रथितवेङ्कटेशोद्भवामिमामभयसिद्धये पठत रङ्गभर्तुः स्तुतिम् । भयं त्यजत भद्रमित्यभिदधत्स वः केशवः स्वयं घनघृणानिधिर्गुणगणेन गोपायति ।। २९ ॥ कवितार्किकसिंहाय . . वेदान्तगुरवे नमः ।
No. 9828. अभीतिस्तवः.
ABHITISTAVAH. Pages, 16. Lines, 4 on a page. __Begins on fol. 766 of the MS. described under No. 5922, wherein this work is stated to begin on fol. 76a in the list of other works given therein.
Complete. Same work as the above,
No 9829. अभीतिस्तवः.
___ABHITISTAVAH. Pages, 6. Lines, 24 on a page.
Begins on fol. 96a of the Ms. described under No. 5959.
For Private and Personal Use Only