SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. No. 9825. अतिमानुषस्तवः - सव्याख्यः. ATIMĀNUSASTAVAH WITH COMMENTARY. Substance, palm-leaf. Size, 16 x 13 inches. Pages, 34. Lines, 10 ou a page. Character, Grantha. Condition, fair. Appearance, old. अतिमानुषशीलवृत्तवेषैः Acharya Shri Kailassagarsuri Gyanmandir Begins on fol. 34a. The other works herein are Varadarājasta va la, Sundarabahustava 6a, Sundarabahustava with commentary 9a. 6919 Complete. Same work as the above, but with the commentary of Rāmānujacārya, a disciple of Venkatacarya. Beginning : * सदाचार्यसमाश्रयणेन प्राप्तपरावरतत्त्वयाथात्म्यविवेकः श्रीवत्साङ्कमिश्रः परव्यूहविभवार्चारूपेणावस्थितं स्तव्यं स्तवप्रियमीश्वरं स्तोतुकामस्तत्र रामकृष्णादिविभवावतारं देवतिर्यङ्मनुष्य साधर्म्येण पश्यतां प्रत्यवायं परत्तच्ववेषेण पश्यतामभ्युदयं च For Private and Personal Use Only स्वयमतिमानुषैलिङ्गैः परतत्ववेषेण प्रतिपादयिष्यन् वैभवावतारं स्तोष्यन् तत्प्रकाशनेन स्वात्मानमुपसंपन्नान् शिष्यानप्यनुग्रहीष्यन् प्रथममचवतारं श्रीरङ्गनाथमभिष्टौति — श्रेयः किरन्त्विति । तज्जाः चरणारविन्दजाः किरणाः श्रेयः परमपुरुषार्थं किरन्तु विकिरन्तुं दद्युरित्यर्थः । End : इतः परं मामकीनं शरणागतितत्प्राप्तिविरोधिभावपापं रक्षणोपयुक्तासु त्वज्ज्ञानशक्तिकरुणासु नित्यं सतीषु ताः परिक्रमितुमतिलङ्घ्य पुनरपि संसारे प्रवर्तयिति (तुं) नार्हति । शरणव्रजनपर्यन्त एव पाप ( प ) राक्रमि( म इ ) ति भावः ॥
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy