SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPT8. 6917 In praise of God Śrīniväsa as worshipped in the sacred shrine on the Tirupati hills. Beginning: पुलकिनि भुजमध्ये पूजयन्तं पुरन्ध्री भुवननयनपुण्यं पूरिताशेषकामम् । पुनरपि वृषशैले फुल्ल(नीलो)त्पलाभं पुरुषमनुभवेयं पुण्डरीकायताक्षम् ॥ आजानसौहृदमपारकृपामृताब्धिमव्याजवत्सलमवेलसुशीलमाद्यम् । आनन्द . . . मयावरोधमाराधयामि हरिमञ्जनशैलनाथम् ॥ End: अर्धेन्दुभास्वदलिकोल्लसदूर्ध्वपुण्डूमालोक(ल)नीलकुटिलालकचारुवक्त्रम् । आविर्मयूखमणिचूडमहःकिरीटमाराधयामि हरिमञ्जनशैलनाथम् ॥ No. 9820. अतिमानुषस्तवः. ATIMĂNUŞASTAVAỊ. Pages, 19. Lines, 4 on a page. Begins on fol. 31a of the MS. described under No. 5777. Complete. In praise of God Vişnu worshipped under the name of Ranganātha in the sacred shrine at Srirangam : by Śrīvatsānkamisra of Haritagõtra. He is called by the name of Kūrattālvār in Tamil. Beginning : अतिमानुषशीलवृत्तवेरैरतिरिक्तामरविक्रमप्रतापैः । अतिलवितसर्वलोकसाम्यं वरये वैष्णववैभवावतारम् ॥ १ ॥ श्रेयः किरन्तु किरणाश्चरणारविन्दनिष्यन्दमानमकरन्दरसौघदेश्याः । तज्जः श्रुतेर्मधुन उत्स इति प्रतीता मङ्गल्यरङ्गनिलयस्य परस्य धामः ॥ श्रीमत्पराङ्कशमुनीन्द्रमनोनिवासात्तज्जानुरागरसमज्जनमञ्जसाप्य । अद्याप्यनारततदुत्थितरागयोगं श्रीरङ्गराजचरणाम्बुजमाश्रयामः ॥ End: पापीयसोऽपि शरणागतिशब्दभाजो नोपेक्षणं मम तवोचितमीश्वरस्य । विज्ञानशक्तिकरुणासु सतीषु नेह पापं पराक्रमितुमर्हति मामकीनम् ।।६१॥ 534-A For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy