________________
Shri Mahavir Jain Aradhana Kendra
6914
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
Acharya Shri Kailassagarsuri Gyanmandir
Almost complete.
The same as the above, but together with a commentary.
Beginning:
पूर्णबोधान् गुरून् नत्वा पान्त्वस्मानिति मन्त्रयोः । बालबोधाय सव्याख्यां वयं कुर्मो यथामति ॥
पान्त्वस्मान्पुरुहूतवैरिबलवन्मातङ्गमाद्यद्वटा
*
पान्त्विति । पुरुहूतस्येन्द्रस्य वैरिणः शत्रवः दैत्या बलमेषामस्तीति बलवन्तः ते च ते मातङ्गा गजाः वैरिणश्च बलवन्मातङ्गाः ।
End :
सुतरामत्यर्थं केशवः श्री (ना)रायणः आनन्दतीर्थश्च तयोः श्रीमत्पादाब्जभक्तः श्रीमच्चरणनलिनसेवकः त्रिविक्रमाचार्यः हरेः श्रीवासुदेवस्य.
No. 9814. वायुस्तोत्रव्याख्यानम्. VAYUSTOTRAVYAKHYANAM.
Substance, palm-leaf size, 173 x 14 inches. Pages, 46. Lines, 5 on a page. Character, Telugu. Condition, much injured. Appearance, old.
Begins on fol. 1a. The other work sherein are Brahmasutrabhāsyatika : Tattvaprakasika 24a, Tattvamañjarī 60a.
Incomplete.
Another commentary on the Vayustōtra: by Sesa, a disciple of Chalari Narasimharya. Beginning:
लक्ष्मीनारायणं देवं व्यासमध्वजयादिकान् । गुरुन्मूलादिपरमान् वन्दे विद्यागुरूंश्च मे ॥ छलारिनारसिंहार्यशिष्यः शेषाभिधो बुधः । श्रीमद्वायुस्तुष्टीकां कुरुते मन्दबोधिनीम् ॥
अथ सकलकविकुलतिलकः श्रीमदाचार्य पूर्णानुग्रहपात्रः परमास्तिकशिरोमणिस्त्रिविक्रमपण्डिताचार्यवर्यः शिष्टवस्तुसंकीर्तनरूपं मङ्गलं कुर्वन्नेव
For Private and Personal Use Only