________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6908
A DESCRIPTIVE CATALOGUE OF
अतः श्रीकृष्णविरहस्त्रीभावामिः प्रभुर्मतः । तत्स्वरूपं यथा कृष्णस्तथैवेति विभाण्य(व्य)ताम् ॥
End:
कृष्णत्वेनैव तध्यानं स्त्रीभावात्मतया त्वतः ॥ सोऽस्मत्पतिः सदा श्रीमद्वल्लभाख्यो विचिन्त्यताम् । स्वतन्त्रभक्तिसंबन्धं साक्षात्कारयतु स्वयम् ॥
*
एवंविधः सदा श्रीमदाचार्यश्चिन्त्यतां हृदि ॥ २२ ॥ Colophon :
इति श्रीहरिदासोक्तं(क्त)निजाचार्यचिन्तनप्रकारः संपूर्णः ॥
No. 9804. वल्लभाष्टकम्.
VALLABHASTAKAM. Pages, 2. Lines, 26 on a page. ___Begins on fol. 92b of the MS. described under No. 2981, wherein this work has been mentioned as Nijācāryāştaka in the list of other works given therein.
Complete.
Eight stanzas in praise of his preceptor, Vallabhācārya : by Haridāsa. Beginning :
श्रीवल्लवीवल्लभभावभाविसंतापभावात्मक एव योऽमिः । प्रादुर्भवद्भक्तिसुधासमुद्रमुद्भासयन् सोऽस्तु सदारणं मे ॥ १ ॥ न यस्य कुत्रापि च धर्मयुक्तता रहस्यतद्भावनभावनाक्षमः ।
सदैव लीलालयलीननित्यविक्षेपयुक्तः शरणं सदा मे ॥ २ ॥ End:
स्वचरणकमलं फलं सदा मे सपदि ददातु कृपाविशेषयुक्तः ।
. . . . विहिताघसद्यहतो हरतु र(ति)प्रतिबन्धकं हरिनेः ॥ ८॥ Colophon:
इति श्रीहरिदासोक्तं निजाचार्याष्टकं संपूर्णम् ॥
For Private and Personal Use Only