________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6906
A DESCRIPTIVE CATALOGUE OF
Beginning:
समुद्भूतो भूमौ भगवदभिधानेन सदयः समुद्धारं कर्तुं कृपणमनुजानां कलियुगे । चकार स्वं मार्ग प्रकटमतुलानन्दजननं
स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ १ ॥ End:
इति श्रीमत्प्रोक्तं हरिचरणदासेन हरिणाष्टकं स्वाचार्याणां पठति परमप्रेमसहितः । जनस्तस्य स्यादै हरिवदनवैश्वानरपदे
परो भावस्तूर्ण सकलफलरूपस्तदधिकः ॥ ९ ॥ Colophon:
इति श्रीहरिदासप्रोक्तं मङ्गलाष्टकं संपूर्णम् ।।
No. 9801. वल्लभभावाष्टकम्.
VALLABHABHĀVĀŞȚAKAM. Page, 1. Lines, 26 on a page.
Begins on fol. 94a of the MS. described under No. 2981, Complete.
Eight stanzas in praise of Vallabhācārya with a view to attain to his realization : by Haridasa. Beginning:
पतिः श्रीवल्लभोऽस्माकं गतिः श्रीवल्लभः सदा।
मतिः श्रीवल्लभे ह्यास्तां रतिः श्रीवल्लभेऽस्तु मे ॥१॥ End:
एतदष्टकपाठेन श्रीवल्लभपदाम्बुजे।
भवेद्भावो विनायासं भक्तिमार्गकृतात्मनाम् ॥ ९॥ Colophon:
इति श्रीहरिदासोक्तं वल्लभभावाष्टकं संपूर्णम् ॥
For Private and Personal Use Only