SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6906 A DESCRIPTIVE CATALOGUE OF Beginning: समुद्भूतो भूमौ भगवदभिधानेन सदयः समुद्धारं कर्तुं कृपणमनुजानां कलियुगे । चकार स्वं मार्ग प्रकटमतुलानन्दजननं स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ १ ॥ End: इति श्रीमत्प्रोक्तं हरिचरणदासेन हरिणाष्टकं स्वाचार्याणां पठति परमप्रेमसहितः । जनस्तस्य स्यादै हरिवदनवैश्वानरपदे परो भावस्तूर्ण सकलफलरूपस्तदधिकः ॥ ९ ॥ Colophon: इति श्रीहरिदासप्रोक्तं मङ्गलाष्टकं संपूर्णम् ।। No. 9801. वल्लभभावाष्टकम्. VALLABHABHĀVĀŞȚAKAM. Page, 1. Lines, 26 on a page. Begins on fol. 94a of the MS. described under No. 2981, Complete. Eight stanzas in praise of Vallabhācārya with a view to attain to his realization : by Haridasa. Beginning: पतिः श्रीवल्लभोऽस्माकं गतिः श्रीवल्लभः सदा। मतिः श्रीवल्लभे ह्यास्तां रतिः श्रीवल्लभेऽस्तु मे ॥१॥ End: एतदष्टकपाठेन श्रीवल्लभपदाम्बुजे। भवेद्भावो विनायासं भक्तिमार्गकृतात्मनाम् ॥ ९॥ Colophon: इति श्रीहरिदासोक्तं वल्लभभावाष्टकं संपूर्णम् ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy