SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 6897 No. 9788. श्रीस्तुतिव्याख्या. ŚRISTUTIVYÁKHYĂ. Substance, palm-leaf. Size, 14 x 14 inches. Pages, 69. Lines, 6 on a page. Character, Grantha. Condition, slightly injured. Appearance, old. Complete. This is a commentary on the Śrīstuti of Vödāntadögika' by Ātrāya Varadārga. Beginning: आत्रेयं वरदाचार्य श्रीनिवासार्यदेशिकम् । वेदान्तार्य यतीन्द्रं च शठारिं च रमां क्षमाम् ।। वासुदेवं कुलधनं भूवराहं प्रणम्य च । करिष्ये श्रीस्तुतिव्याख्यां बालानां बोधसिद्धये ॥ इह खलु सकलजगदुज्जीवनाय कलिविलसितकुमतिमतशतनिरसनाय च समुदित श्रीनिवासघण्टावतारतया प्रसिद्धः सर्वतन्त्रस्वतन्त्रो भगवान् वेदान्ताचार्यो भक्त्युपायानधिकारिणामुज्जीवनाय प्रपत्तिपथानुष्ठानं संप्रकाशं प्रबन्धान्तरेषु बहुशः प्रतिपाद्य तत्र पुरुषकारतया भगवता भाष्यकारेण गद्यादौ भगवन्नारायणेत्यादिना दर्शितां श्रीशरणागतिं मध्येगद्यं च असं. ख्येयकल्याणगुणगणश्रीवल्लभेत्यादिना गद्यान्ते च श्रीमन्नारायणेत्यनेन च सिद्धोपायकोटावनुप्रवेशेन च सूचितां श्रीविशिष्टशरणागतिं स्वयमपि विशदीकत लोकमातुर्विष्णुपत्न्या जीवत्वाणुत्वाद्यभ्युपगमेन निष्कर्षमिच्छता पक्षान् विक्षोभयितुं पुरुषकारत्वशरण्यत्वोपायत्वोपयिकान् गुणांश्च प्रकटयितुं स्तुतिव्याजेन दिव्यप्रबन्धमारभते—मानातीतेत्यादि । End: सा पूर्वोक्तकल्याणगुणाकरतया प्रसिद्धा एषा एवंविधदिव्यमङ्गल. विग्रहा देवी सदा मे मह्यं संनिधत्तां संनिधानं करोतु इति प्रार्थना । मातुः संनिधाने हि प्रजायाः पुष्टिरिति भावः ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy