SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6890 A DESORIPTIVE CATALOGUE OF Beginning: श्रीरङ्गनायाक जगत्रयकल्पवल्लि स्वापाङ्गलेशसमुदश्चितमङ्गलौघे । गम्भीरभावभवतीगुणरत्नकोशसंभावनोत्कमिह मां दययैव पश्य ।। भावितभाष्यकारमततत्त्वसमस्तसुधीसेवितकूरनाथगुरुवर्यसुतप्रवरः । श्रीनिधिरङ्गराडरुपराशरभट्टगुरुः श्रीगुणरत्नकोशमतनोन्मतिमन्महितः॥ शेषाचलायतनुजरामानुजगुरुजवेङ्कटनिवासः । प्रीतपादयति सुर्धाज्यः श्रीगुणरत्नौघकोशगतमर्थम् ॥ इह खलु निखिलजगदधीश्वरीरमणश्रीरङ्गनाथेन समस्तजगन्निरुपाधिकजनन्याः श्रीरङ्गनायक्याः . . . च विशेषतस्तनयतया पुरोहिततया च विहितादरातिशयः श्रीपराशरभट्टार्यः स्वकीयमातृत्वप्रयुक्तप्रतिपत्तिविशेषपरिष्कृतचित्तः श्रियो दयावात्सल्यादिगुणमणीन् कस्मिंश्चित स्तवे संग्रहीतुकामः श्रीगुणरत्नकोशाख्यप्रबन्धनिर्विघ्नपरिसमाप्त्यर्थ नमस्काररूपं मङ्गलमनुतिष्ठति---- श्रियै समस्तचिदचिद्विधानव्यसनं हरेः । अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥ हरेः भगवतः समस्तचिदचिद्विधानव्यसनं सकलचेतनाचेतननिर्माणप्रयासम् । End: श्रीवैष्णवैः सह त्वदीयगुणानुभवसंपदं दत्वा परत्रापि युष्मत्पादार. विन्दद्वन्द्वान्तरङ्गपरागतां प्रापयेत्यर्थः । पूर्वश्लोके विधितः कुतोऽपत्युिक्तमेव स्वीकुर्वकस्मात् कृपामिति विवृतम् ॥ Colophon: इति श्रीगुणरत्नकोशव्याख्या शेषाचलायतनुजरामानुजगुरुजवेङ्कटनिवासविरचिता परिसमाप्ता ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy