SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6885 भूतां श्रियं सकलजनोज्जीवनाथ च स्तोतुकामः प्रबन्धादौ तामेव प्रण मति श्रियै समस्तचिदचिद्विधानव्यसनं हरेः ।। अङ्गीकारिभिरालोकैः साथर्यन्त्यै कृतोऽञ्जलिः ।। अथ सर्वेश्वरं सर्वदा श्रयतीति श्रीः, तत्तत्पुरुषार्थकामैराश्रीयत इति वा श्रीः, स्वाश्रितदोषान् शृणातीति वा श्रीः। तस्यै श्रियै अञ्जलिः कृतः । End: ... मनोरथशेष प्रार्थयते ---श्रीरङ्गति । निष्कण्टकादिपदत्रयं क्रियाविशेष. णम् । दास्यरसिकां दास्यरससहिताम् ; दास्यरससमृद्धिमिति यावत् । कृपां निर्हेतुकदयाम् । अस्मद्विषये स्वीकुरुष्वेति सर्व समञ्जसम् ॥ Colophon: इति श्रीमद्रामानुजाचार्यविरचितं श्रीगुणरत्नकोशव्याख्यानं सम्पूर्णम् ।। वेङ्कटाचार्यशिष्येण रामानुजविपश्चिता । लक्ष्मीगुणस्तुतिव्याख्या यथामति विनिर्मिता ॥ No. 9760. श्रीगुणरत्नकोशः-सव्याख्यः . ŚRIGUNARATNAKOŚAỊ WITH COMMENTARY. Substance, palm-leaf. Size, 173 X 13 inches. Pages, 39. Lines, 8 on a page. Character, Grantha. Condition, injured. Appearance, old. Wants beginning ; otherwise complete. Same work as the above. ___No. 9761. श्रीगणरत्नकोशः-सव्याख्यः . ŚRĪGUNARATNAKOSAĦ WITH COMMENTARY. Pages, 20. Lines, 8 on a page. Begins on fol. 46a of the MS. described under No. 5245. Breaks off in the 19th stanza. Same work as the above. 532-A For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy