SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6876 A DESORIPTIVE CATALOGUE 09 No. 9733. लक्ष्मीसहस्रम्. LAKSMISAHASRAM: Substance, paim-leaf. Size, 134x1 inches. Pages, 24. Lines, 6 on a page. Character, Grantha. Condition, slightly injured . Appearance, old. Begins on fol. 9a. The other work herein is Tarkasangrabadīpikāvyākhyā la. Contains the Stabakas entitled Kațākşa, Mangalya and Saundarya ouly. Same work as the above. ___No. 9734. लक्ष्मीसहस्रव्याख्या. LAKŞMİSAHASRAVYĂKHYĂ. Pages, 49. Lines, 6 on a page. ___Begins on fol. 57a of the MS. described under the last number. Stanzas 54 to 120 in the Saundaryastabaka. A commentary on the last mentioned work.. Beginning: अवामां श्रुतिं दक्षिणश्रुतिं विष्णुज्ञानबोधकश्रुतिमानायं .स्मृते. रुत्पत्तिकारणं सन्तः स्तुवन्ति स्तोत्रं कुर्वन्ति । तस्मात् विष्णुज्ञानबोधकत्वात् अमुप्याः आम्नायाः (यस्य) शिरसि वेदान्ते सुमनोभिः देवैः अञ्चिते पूजिते वेदान्ते जगतामधीशितुः विष्णोः दृष्टिः ज्ञानं वेदान्तिनां चकास्ति भाति ॥ End: . लोके सर्वे जनाः विवाहमङ्गलस्यादौ गृहस्थाश्रमसिद्ध्यर्थ व्रतमिति मङ्गलोत्सवं कुर्वन्ति । तदनन्तरं काशी प्रति गच्छामीति प्रयत्नं कुर्वतः वटोः तत्कन्यादाता श्वशुरः मार्गे तहटुं निषिध्याहं त्वां प्रति मत्कन्यां ददामीत्युक्त्वा तत्प्रमाणार्थ नारिकेलफलयुगलं तद्धस्तयोर्दत्वा तहटुं स्वगृहं नीत्वा अग्निसाक्षिकं कन्यादानं करोति इत्यादि मङ्गलं लोके प्रसिद्धं हि । नारायणः क्रीडारम्भपूर्वकाले नालिकेरसदृशस्तनयुग्मं गृहीत्वा तदनन्तरं क्रीडां कुर्व(करो)तीति भावः ।। For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy