________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6692
A DESCRIPTIVE CATALOGUE OF
संरम्भारूढजम्भप्रमथनरभसाविद्धकुम्भीन्द्रशुण्डादण्डाकृष्टप्रचण्डो हरिररिनिकरं भीषणं पेषयेन्नः ॥
End:
घोरब्रह्मास्त्रवीर्योन्मथितकपिचमूवीक्षणोद्बुद्धकोपोदृद्धोऽप्रोत्पातिभीमापघनजवसमाघातभिन्नाम्बुदोषः । पुच्छाग्राघातकम्पत्रुटदुरुकटकग्रावफाट्कारघोरद्रोणाद्रिः सर्वदा वः शमयतु विपदं कामदो रामदूतः ॥
No. 9359. हनुमदष्टकम्.
HANUMADASTA KA M. Substance, palm-leaf. Size, 12gx 1} inches. Pages, 4. Lines, 6
on a page. Character, Grantha. Condition, good. Appearance, new.
Begins on fol. 28a. The other works herein are Kamalamalika. la, Bandhaslokas 18a, Vēdāntadēsikastötra 30a, śyāmalādaņdaka 34a.
Complete.
Eight stanzas in praise of Hanumat by Vônkatācārya, son of NȚsim haguru of Srivatsagotra. Beginning:
उद्यत्खद्योतबिम्ब पृथुलफलधियादित्सुरौत्सुक्यतो यो हस्तात् प्रस्थादुदस्थान्नभसि सरभसा(सोऽ)रिष्टभूभृद्वरिष्ठे । उद्गच्छत्पुच्छवातोच्चलदचलगणोत्तुङ्गशृङ्गोद्धृताम्भो
वाहव्यूहो विहन्यादहितमिह महोदामभूमा हनूमान् ॥ End:
द्रोणक्षोणीधरं तं मणिगणरुचिरं क्षीरनीराकरस्य प्रान्ते सन्तं समन्ताज्ज्वलितदशदिशं यत्र संजीविनी सा। उत्पाट्यावश्य वालाद्रणतलमनयत्तत्क्षणालक्ष्मणार्थे स द्राग्भद्राय मे स्यात् कपिकुलतिलकः कामगो रामदूतः ।।
For Private and Personal Use Only