SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAE SANSKRIT MANUSORIPTS 6361 Beginning: जय जय यतिसार्वभौमामलस्वान्त तुभ्यं नमो जय जय जनिसिन्धुमग्नात्मसंतारकग्रामणीः । जय जय भजनीय कूरेशमुख्यैः प्रसीद प्रभो जय जय विदुषां निधे जागृहि श्रीनिधे जागृहि ।। No. 9705. रामानुजाष्टकम्. RĀMĀNUJĀŞTAKAM Page, 1. Lines, 20 on a paga. Begins on fol. 36a of the MS. doscribed under No. 2043 Complete. Eight stanzas in praisa of Rāmānuja. Beginning: रामानुजाय मुनये नमउक्तिमात्रं कामातुरोऽपि कुमतिः कलयनभीक्ष्णम् । यामामनन्ति यमिनां भगवज्जनानां तामेव विन्दति गतिं तमसः परस्तात् ॥ सोमावचूडसुरशेखरदुष्करण कामाति तु)रोऽपि तपसा क्षपयन्नघानि । रामानुजाय मुनये नम इत्यनुक्ता को मामहीसहचरे कुरुतेऽनुरागम् ।। End: श्लोकाष्टकमिद्रं भक्तया योऽकामात् प्रत्यहं पठेत् । आकारत्रयसंपन्नां शोकाब्धि तरति दृढम् (द्रुतम् ) । (सदा हि)रामानुजमन्त्ररत्नसंजीवनी यस्य मनः प्रविष्टा । हालाहलं वा प्रलयानलं वा मृत्योर्मुखं वा विशतः कुतो भीः । For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy