________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
6853
No. 9688. यतिराजस्तोत्रम्.
YATIRĀJASTOTRAM. Page, 1. Lines, 9 on a page.
Begins on fol. 1366 of the MS. described under No. 9653. Incomplete.
Similar to the above. Beginning:
वेदे संजातखेदे मुनिजनवचने प्राप्तनित्यावमाने संकीर्णे सर्ववर्णे सति तदनुगुणे निष्प्रमाणे पुराणे मायावादे समोदे कलिकलुषवशाच्छून्यवादे विवादे
धर्मत्राणाय योऽभूत्स जयतु भगवान् भाष्यकारः फणीन्द्रः ।। End:
पुष्पं निष्पिष्टामष्टं विजयदिह महानीरसामोदमेवं यच्छन्दः क्षुण्णमन्यैर्भजति तदुदयक्षुण्णमीक्षोऽस्तु लक्ष्मीः । हरिद्रीं चान्दनी च श्रियमनुभवति श्रेयसि श्रीनिवासे भक्तिं बिभ्रत्स रामानुजमुनिरवतु श्रेयसा भूयसा नः ।। अर्थ तं तमनर्थरूपमभितः संदर्शमु ।
No. 9689. यतीश्वरस्तोत्रम्.
YATĪŚVARASTOTRAM. Pages, 5. Lines, 9 on a page.
Begins on fol. 134b of the MS. described under No. 9653. Complete.
Similar to the above. Beginning :
शेषः श्रीशानुयोगाजगति भविपरित्राणकृद्भूतपुर्या जातः श्रीकेशवस्य प्रमदमाधिकयन् प्राप्तसर्वाधिकारः । श्रीकाञ्च्यां यादवाद्यः समधिगतनयः श्रुत्यपार्थोपदेष्टुः काचीपूर्णानुमत्या करिगिरिपतयेऽकल्पयत्किकरत्वम् ॥१॥
630-A
For Private and Personal Use Only