________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
6849
No. 9678. यतिराजसप्ततिः.
YATIRAJ ASAPTATIH. Pages, 16. Lines, 15 on a page.
Begins on fol. 9b of the MS. described under No. 2380. Complete.
Seventy stanzas in praise of Rāmānujācărya : by Vēdāntadēsika. Beginning:
श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवों मे संनिधत्तां सदा हृदि । कमप्याद्यं गुरुं वन्दे कमलागृहमेधिनम् । प्रवक्ता छन्दसां वक्ता पञ्चरात्रस्य यः स्वयम् ॥
End:
प्रणामं लक्ष्मणमुनिः प्रतिगृह्णातु मामकम् । प्रसाधयति यत्सूक्तिः स्वाधीनपतिकां श्रुतिम् ।। उपवीतिनमूर्ध्वपुण्डूवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम् । शरणागतसार्थवाहमीडे शिखया शेखरिणं पतिं यतीनाम् ॥ विष्वग्व्यापिन्यगाधे यतिनृपतियशःसंपदेकार्णवेऽस्मिन् श्रद्धाशुद्धावगाहैः शुभमति(भि)रसौ वेटेशोऽभिषिक्तः। प्रज्ञादौर्जन्यगर्जत्प्रातकथकवचस्तूलवातूलवृत्त्या
सप्तत्या सारवत्या समतनुत सतां प्रीतिमेतां समेताम् ।। आशामतङ्गजगणानविषयवेगान् पादे यतिक्षितिभृतः प्रसभं निरुन्धन् । कार्यः कथाहवकुतूहालिभिः परेषां कर्णे स एष कवितार्किकसिंहनादः ॥
उपशमितकुदृष्टिविप्लवानामुपनिषदामुपचारदीपिकेयम् । कबलितभगवद्विभूतियुग्मा दिशतु मतिं यतिराजसप्ततिनः ॥ करतलामलकीकृतसत्कथाः श्रुतिवतंसितसूनृतसूक्तयः ।
दिवसतारकयन्ति समत्सरान् यतिपुरन्दरसप्ततिसादराः ।। Colophon:
यतिराजसप्ततिः सम्पूर्णा ॥
For Private and Personal Use Only