________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
6833
End:
भुवि पयसि कृशानौ मारुते खे शशाङ्के सवितरि यजमानेऽप्यष्टधा शक्तिरेका । वहति(सि) कुचभराभ्यां स्तोकनम्रापि विश्वं सकलजननि सा त्वं पाहि मामित्यवोचम् ॥ यत्षट्पत्रं कमलमुदितं तस्य या कर्णिकाख्या योनिस्तस्याः प्रथितमुदरे यत्तदोंकारपीठम् । तस्याप्यन्तः स्तनभरनता कुण्डलीति प्रसिद्धां श्यामाकारां सकलजननी सन्ततं भावयामि ॥
इति स्तवचतुःश्लोकानां चाख्या वश्या दश ततः(?) ॥ Colophon:
इति सकलजननीस्तोत्रं संपूर्णम् ॥
No. 9631. सकलजननीस्तवः.
SAKALAJANANISTAVAH. Pages, 9. Linee, 4 on a page.
Begins on fol. 146a of the MS. described under No. 5600. Complete. Same work as the above.
___No. 9632. सकलजननीस्तवः,
SAKALAJANANİSTAVA” Pages, 7. Lines, 6 on a paye.
Begins on fol. 24a of the MS. described under No. 9573. Complete.
Same work as the above, but with a different colophon as given below:
इति श्रीमत्कविराजराजिमुकुटरत्ननीराजितचरणारुणराजीवस्य राजराजेश्वरीकरुणाकटाक्षलब्धनिखिलानवद्यविद्यस्य भगवतः श्रीकालिदासस्य कृतिषु सकलजननीस्तवः संपूर्णः ।।
For Private and Personal Use Only