________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
End:
Acharya Shri Kailassagarsuri Gyanmandir
सावर्णाम्बुजधारिणीं त्रिणयनीं ये कोटिकामेश्वरीं मूकाम्बां सकलेष्टसिद्धिफलदां वन्दे परं देवताम् ॥
No. 9622. मूकाम्बिकास्तोत्रम्. MUKAMBIKĀSTOTRAM.
Pages, 6. Lines, 6 on a page.
Begins on fol. 24a of the MS. described under No. 5953.
Complete.
Same work as the above but with a different end as given below :--
सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनीसंनिभां
शङ्खं चक्रवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् । ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैः स्तुतां ध्यायेद्विन्ध्यनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥
No. 9623. मूकाम्बिकास्तोत्रम् . MŪKĀMBIKASTOTRAM.
Pages, 2. Lines, 8 on a page.
Begins on fol. 205a of the MS. described under No. 119, wherein this copy of the work has been omitted to be mentioned in the list of other works given therein.
Complete.
Similar to the above. Herein the place of worship of the Goddess is said to be Kollänka on the banks of the river, Sauvarna, near the hill, Kādiśa, in the Sahyadri mountains. Beginning :
6829
श्रीमत्सह्याद्रिमध्ये स्थित कोडिशगिरिप्रान्तदेशे ऽतिरम्यस्थाने कोल्लाङ्कनाम्ना प्रकटमुपगते लिङ्गरूपादिशक्तिम् । तीरे सौवर्णनद्याः सकलजनहितायाश्रिता मूकहन्त्री पायाद्वीरेशविघ्नेश्वर गुह सहिता शंभुयुक्ताम्बिका वः ॥
श्यामां तामरसोदरीं प्रियवधूं विश्वप्रपञ्चात्मिकां गङ्गानीतकबन्धसेचनवतीं मन्दारमालाधराम् ।
For Private and Personal Use Only