SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6824 A DEBORIPTIVE CATALOGUE OF Beginning: उपसि मागधमङ्गलगायनैरुषसि झटिति जागृहि जागृहि । अतिकृपाकटाक्षनिरीक्षणैर्जगदिदं जगदम्ब सुखीकुरु ॥ End: पुत्रोऽहं भक्तिसंयुक्तो यः पूजनमिदं तव । वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् ॥ Colophon: इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यविरचितं भवानीमानसस्तोत्रं संपूर्णम् ॥ No. 9614. भ्रमराम्बिकाष्टकम्. BHRAMARĀMBIKĀSTAKAM Pages, 2. Lines, 8 on a page. Begins on fol. 202a of the MS. described under No. 119. Complete. Eight stanzas in praise of the goddess Bhramarāmbika, as worshipped in the temple at Śrīśaila in the Kurnool district. Beginning: श्रीकण्ठार्पितपत्रगण्डयुगलां सिंहासनाध्यासिनी लोकानुग्रहकारिणी गुणवती लोलेक्षणां शांकरीम् । पाकारिप्रमुखामरार्चितपदां भद्रेभकुम्भस्तनी श्रीशैलभ्रमराम्बिकां भज मनः श्रीशारदासेविताम् ॥ १ ॥ End: ब्रह्मर्षीश्वरवन्धपादकमलां पढ़ेरुहाक्षां स्तुतां प्रालेयाचलवंशपावनकरी शृङ्गारवारांनिधिम् । तत्त्वातीतमहाप्रभंविजनि(भावजननी) दाक्षायणी भैरवी श्रीशैलभ्रमराम्बिका भज मनः श्रीशारदासेविताम् ॥ ८ ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy