SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 6821 Complete in a hundred and one stanzas of Śárdalavikrīạita metre. A hymn of praise relating to the goddess Pārvatī by Virarāghava who describes himself in the last stanza to be an inhabitant of the village of Sahaji-Mahārājapura. Probably he is identical with the author of Valliparinaya. Beginning: देवी शैलसुतां सुधाकरकलामौलिं त्रिणेत्री शिवां श्यामां पाणिसरोजयोः शुकवरं सबल्लकी बिभ्रतीम् । शम्भोरङ्कमुपाश्रितां मरतकश्यामां श्रिताभीष्टदां माणिक्यादिसुरत्नभूषिततनुं कौसुभ्भचेलां भजे ॥ १ ॥ माहात्म्यं तव लोकनायकि शिवे वक्तुं फणीशोऽप्यसौ वाणीताण्डवमण्डपायितमुखाम्भोजः सरोजासनः । नालं चेत्यधिगत्य दुर्गतिभयच्छेदाक्रियालोभतः पायेण स्पृहयाम्यहं सुनुतये नानानमद्भूतये ॥ २ ॥ End: किंचित्किचिदुदश्चयन् प्रसभतः शब्दान् पुनः पञ्चषान् हे मातस्तव तान् सलज्जममितश्रद्धं समयेश्वरि । संतुष्टोऽस्मि शिवे त्वयात्र किमु वा विज्ञायतेऽतः परं किं वास्तीत्ययमर्पयिष्यति नतिः साष्टाङ्गमस्याः स्तुतेः ।।१०१॥ सहजिमहाराजपुरग्रामनिवासी विवेकिमूर्धन्यः । श्रीवीरराघवाख्यः पार्वत्याः स्तोत्रमेतदतनिष्ट ।। No. 9609. पार्वतीस्तोत्रम्. PĀRVATĪSTOTRAM. Pages, 47. Lines, 5 on a page. Begins on fol. 1282 of the MS. desoribed under No. 8633. Complete. Similar to the above. 528-A For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy