________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6810
A DESORIPTIVE OATALOGUE OF
काञ्चीनूपुरहारहीरसुभगां काञ्चीपुरीनायकी
कामाक्षी करिकुम्भसन्निभकुचां वन्दे महेशप्रियाम् ।।१।। End:
गन्धर्वैः श्रुतिभिः सदासुरसुरैर्ब्रह्मादिदिक्पालकैः वेदैः शास्त्रपुराणविप्रपठितं स्तोत्रं सदाध्यायिनी(नाम्) । सर्वेषां सकलार्थभी(दे)ष्टफलदा स्तोतुं सदा पार्वती कामाक्षी करुणाकटाक्षविभवीम(वैर)ङ्गीकरी(कृतं) पाहि माम् ।। २२।।
No. 9582. गिरिजादशकम्.
GIRIJADASAKAM. Pages, 2. Lines, 8 on a page.
Begins on fol. 208a of the MS. described under No. 119, wherein this work has been omitted to be mentioned in the list of other works given therein.
Complete.
Ten stanzas in praise of the goddess Pärvati who is, according to the Porāņas, the daughter of the mountain Himalayas. Beginning:
मन्दारकल्पहरिचन्दनपारिजातमध्ये शशाङ्कमणिमण्डपवेदिसंस्थे।
अर्धेन्दुमौलिसुंलंलांटषडर्धनेत्रे भिक्षा प्रदेहि गिरिजे क्षुधिताय मह्यम् ॥ End:
भक्त्या स्तुवन्ति गिरिजादशकं प्रभाते पुत्रार्थिनो (हि) धनधान्यसमृद्धिकामाः । प्रीता महेशवनिता हिमशैलकन्या ये(तेमां ददाति सुतला(धा)न्य(धने)प्सितानि ।।
No. 9583. गिरिजादशकम्.
GIRIJĀDASAKAM. Pages, 4. Lines, 6 on a page.
Begins on fcl. 27a of the MS. described under No. 5953, wherein this work bas been mentioned as Annapūrņēšvarīstötra in the list of other works given therein.
Oomplete.
For Private and Personal Use Only