SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6807 Same work as the above, but with a different end as given below : Colophon : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. कपर्दिहस्ताम्बुजकल्प्यमानपत्रावळी भासुरगण्डशोभा । अस्माकमम्भोरुहलोचन श्रीरावर्द्ध (पद्ध) नं केवलमम्बिकैव ॥ वने रणे शत्रुजलाग्निमध्ये मृत्युज्वरे राजभये निहन्ति । दारिद्यविद्रावणमष्टसिद्धिरम्बास्तवानां वरतो नराणाम् ॥ इत्यम्बास्तवं ( वः) सम्पूर्ण (र्णः) । Beginning : End: Acharya Shri Kailassagarsuri Gyanmandir No. 9576. कामाक्षीपश्वशती. KAMĀKṢIPAÑOAŠATI. Substance, palm-leaf. Size, 18 x1 inches. Pages, 98. Lines, 6 on a page. Charaoter, Grantha. Condition, elightly injured. Appearance, old. Contains Padaśataka, Katākyasataka, Aryāśataka complete, and Smitasataka incomplete. A work containing five hundred stanzas in praise of the goddess Kāmākṣī as worshipped in the temple at Kāñcipuram,: by Makakavi. महिम्नः पन्थानं मदनपरिपन्थिप्रणयिनि प्रभुर्निर्णेतुं ते भवति यतमानोऽपि कतमः । तथापि श्रीकाशीविहृतिरसिके कोऽपि मनसो विपाकस्त्वत्पादस्तुतिविधिषु जल्पाकयति माम् ॥ जानीमो जगदीश्वरि प्रणमतां त्वन्मन्दहासप्रभां श्रीकामाक्षि कुमुद्वतीमभिनवामेषा यतः सर्वदा । आस्य (स्ये) न्दोरवलोकने पशुपतेरभ्येति संफुल्लतां तन्द्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् ॥ ६० ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy