SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6776 A DESORIPTIVE CATALOGUE OF म्यहम् । णमो अर्हत्ताणं णमो सिद्धाणं णमो आआरिआणं णमो उवज्झाआणं णमो कोटिसवसाहूणं चत्तारि मङ्गलं । अर्हत्ता मङ्गलं सिद्धामङ्गलं साहुमङ्गलं । ओं नमः परमात्मने नमोऽनेकान्ताय शान्तये । दोसामिघजिणवरे तिट्ठअरिकवगि अणन्तजिणे । णरपवरणाअवहिले विहुवरअमगे महापण्णे ॥ End: द्वित्रिचतुरिन्द्रियाः प्राणा भूतास्ते तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः शेषाः सत्त्वाः प्रकीर्ताः(र्तिताः) । सिद्धिं मम दिशन्तु ॥ _No. 9517. सुपार्श्वपञ्चकम्. SUPĀRSVAPAÑCAKAM. Pages, 2. Lines, 7 on a page. ___Begins on fol. 516 of the MS. described under No. 8734, wherein this work has been omitted to be mentioned in the list of other works given therein. Complete. Five stanzas in praise of the seventh Tīrthari kara named Su pārsvanātha. Beginning: स्वास्थ्यं यदात्यन्तिकमेव पुंसां स्वार्थो न भोगः परिभङ्गुरात्मा । तृषानुषङ्गानं च तापशान्तिरितीदमाख्यद्भगवान् सुपार्श्वः ॥ End: सर्वस्य तत्त्वस्य भवान् प्रमाता मातेव बालस्य हितेऽनुशास्ता। गुणावलोकस्य जिनस्य नेता मयातिभक्तया परिणूयसेऽद्य ॥ For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy