SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 6773 दिङ्मुद्रासनकालपल्लवमणिध्यानादिभेदं यदा विज्ञेयाखिलमन्त्रपादरचनामारभ्यमाणः पुमान् । वश्याकर्षणशान्तिमिष्टचलनाद्वेषान्तकस्तम्भनान्यारात् श्रीजिनराज ते च महिमा कर्तुं प्रवीणो भवेत् ॥ End: इत्थं षट्कर्मभावांस्त्रिजगदधिपतीन्यत्परिज्ञानमुद्रां सम्यक्तं मोचयन्ते प्रतिदिनमनघं भव्यसंपूजितानाम् । तांस्तान्मन्त्रप्रयोगान् जिनमहिमयुतान्निष्ठितान् साधयन्ति लक्ष्मी धर्मार्थकामं स्थिरविभवयुतां संपदं प्राप्नुवन्ति ॥ Colophon : इति षटकर्मस्तोत्रं (संपूर्णम् ) ॥ No. 9513. सर्वदेवताजयमाला. SARVADÈVATĀJAYAMĀLĀ. Pages, 3. Lines, 6 on a page. Begins on fol. s4b of the Ms. described under No. 8747. Complete. Herein the supplicant prays for the welfare and continuous existence of Jainism and pronounces benedictions on its principles as well as on the Jaina saints and gods. Beginning : श्रीमज्जिनेन्द्रान् वरसिद्धसूरीन् श्रीपाठकार्यान् वरसर्वसाधून । श्रीजैनधर्म वरशास्त्रबिम्बान् श्रीचैत्यगेहान् प्रणमामि नित्यम् ॥ End: जय जय जिनसिद्धान् सूर्युपाध्यायसाधून् जय जय जिनधर्मान् शास्त्रविम्बालयाख्यान् । 525-A For Private and Personal Use Only
SR No.020203
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 18
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1915
Total Pages585
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy