SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6444 A DESORIPTIVE CATALOGUE OF Beginning : प्रकृत्यै नमः । विकृत्यै नमः । विद्यायै नमः । सर्वभूतहितायै नमः । परायै नमः । श्रद्धायै नमः । पद्मालयायै नमः । पद्मायै नमः । End: देवमात्रे नमः । सिद्धलक्ष्म्यै नमः । महाविद्यायै नमः । भुवनेश्वर्यै नमः । श्रीरङ्गनायक्यै नमः । श्रियै नमः । श्रीनिवासाय नमः ॥ ___No. 8881. लक्ष्म्यष्टोत्तरशतनामावलिः LAKŞMYASTOTTARASATANĀMÄVALIH. Pages, 3. Lines, 7 on a page. Begins on fol. 122a of the MS. deseribed under No. 115. Complete. Similar to the above. Beginning: क्षीराब्धिसंभवायै (नमः)। आहतायै नमः। अनुग्रहायै न(मः)। दीप्तायै न(मः)। अनघायै नमः । अशोकायै (नमः)। हरिवल्लभायै (नमः)। शोकनाशिन्यै (नमः)। अमोघायै (नमः)। End: प्रसन्नाक्ष्यै नमः । नारायणसमाश्रिता(यै नमः) । नानागन्धसमायुक्तं गोघृतेन समन्वितम् । धूपं गृहाण देवि त्वं सर्वलोकनमस्कृते ।। पुष्पाञ्जलि: पुत्रान् देहि यशो देहि सौख्यसौभाग्यमेव च । जयारोग्यं बलं देहि देवि त्वं शरणागता || For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy