SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6411 Gives the one hundred and eight names usually pronounoed in praise of the deity presiding over Gayatrī. • Beginning: श्रीरामचन्द्र उवाच विश्वामित्र महाप्राज्ञ गाथिसूनो महाव्रत । नाम्नामष्टोत्तरशतं गायत्र्या ब्रूहि मोक्षदम् ॥ विश्वामित्र उवाच साधु पृष्टं त्वया प्राज्ञ रघुवंशसमुहह । शृण्वतां पातकहरमज्ञानतिमिरापहम् ॥ गायन्तन्त्रायते यस्माद्गायत्रीत्यभिधीयते । ततः शृणु महाराज न्] सर्वकामानवाप्स्यसि । अस्य श्रीगायत्र्यष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः . . . . . . . . . . . . . . मुक्ताविद्रुमेति ध्यात्वा । ओम् । तरुणादित्यसङ्काशा सहस्रनयनोज्वला । स्यन्दनोपरिसंस्थाना धीरजीमूतनिस्वना ।। मत्तमातङ्गगमना हिरण्यकमलासना । धीजनोद्वारनिरता योगिनी योगधारिणी ॥ End: ज्योत्स्नातपेन लिप्ताङ्गी महामारुतवीजिता । सर्वमन्त्राश्रिताधीना पापघ्नी परमेश्वरी ॥ रोगिणां रोगशमनं सर्वेश्वर्यप्रदायकम् । बहुना किमिहोक्तेन स्तोत्रं सर्वफलप्रदम् ।। 602 For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy