SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6406 End: Beginning: अस्य श्रीगरुडद्वादशनामस्तोत्रमहामन्त्रस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, गारुडात्मा महावीरो देवता, वृश्चिकभयसर्पभय चोरभयशत्रुभयमहाभयादिनिवारणार्थे जपे विनियोगः । सुपर्ण वैनतेयश्च नागारिं नागभूषणम् । जितान्तकं जितामित्रमजितं विश्वतोमुखम् ॥ * www.kobatirth.org A DESCRIPTIVE CATALOGUE OF द्वादशैतानि नामानि गरुडस्य महात्मनः ॥ यः पठेत्प्रातरुत्थाय स्थितो वा शयनंघन (ऽथवा ) । सङ्ग्रामाभिमुखो भूत्वा जयमाप्नोति मानवः || Colophon : बन्धनान्मुच्यते जन्तुर्यात्रायां सिद्धिमाप्नुयात् ॥ गरुड (द्वादशनाम स्तोत्रं सम्पूर्णम् ॥ * Beginning: Acharya Shri Kailassagarsuri Gyanmandir No. 8822. गरुडद्वादशनामस्तोत्रम्. GARUDADVĀDASANĀMASTOTRAM. Page, 1. Lines, 12 on a page. Begins on fol. 8a of the MS. described under No. 6176. Wants beginning. Similar to the above. कनकरुचिरपक्षं वायुवेगं धृताहिं हरिसुतमतिवीरं नौम्यदं वैनतेयम् ॥ मानसपूजां कृत्वा गरुडमुद्रां प्रदर्श्य स्तोत्रं पठेत् । सुपर्ण वैनतेयं च नागारिं नागभूषणम् । जितातङ्कं जितामित्रमजितं विश्वतोमुखम् ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy