SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6685 No. 9348. सूर्याष्टोत्तरशतनामस्तोत्रम्. SŪRYĀȘTÕTTARASATANĀMASTOTRAM. Pages, 10. Lines, 5 on a page. Begins on fol. 7:2a of the MS. deseribed under No. 5953. Complete; as found in the third Adhyāya of the Araṇyaparvan of the Mabābhārata. Enumerates the one hundred and eight significant names in praise of the Sun-god. Beginning: जनमेजय उवाच पुष्पोपहारैर्बलिभिः बहुशश्च यथाविधि । सर्वात्मभूतं संमृज्य यतप्राणो जितेन्द्रियः ।। स्तवेन केन विप्रर्षे स तु राजा युधिष्ठिरः । विप्रार्थमाराधितवान् सूर्यमद्भुतविक्रमम् ॥ धौम्येन गुरुणा प्रोक्तं पार्थाय सुमहात्मने । नानामष्टशतं पुण्यं तच्छृणुष्व महामते ॥ अस्य श्रीसूर्याष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य वैशम्पायन ऋषिः, श्रीसूर्यनारायणो देवता, श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः । सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः । गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ।। देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥ एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः । नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना । । End: For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy