SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : 6683 Same work as the above, but with the addition of the Purvapi!hika as given below : THE SANSKRIT MANUSCRIPTS. " विनियोगः । www.kobatirth.org पुण्यक्षेत्रे कुरुक्षेत्रे पुण्यतीर्थे जलाशये । सिद्धैर्मुनिगणैश्चापि जुष्टं संसिद्धमानसैः ॥ दिव्यैः सह समासीनं कृतपू (पौर्वाह्निकाक्रम् । विशुद्धं शान्तमनसं ब्रह्माणमिव तेजसा || सर्वशास्त्रार्थतत्वज्ञं सर्वज्ञं ज्ञानसागरम् । जगाम भृगुमेकाकी शौनको मुनिसत्तमः || * *** * ** अस्य श्रीसूर्यनारायणादिव्यसहस्रनामस्तोत्रमहामन्त्रस्य विश्वामित्रभगवानृषिः, श्रीसूर्यनारायणो देवता, उष्णांशुरिति शक्तिः, आदित्यः सवितेति बीजम् जगच्चक्षुरिति कीलकम्, श्रीसूर्यनारायणप्रसादसिद्ध्यर्थे जपे * Acharya Shri Kailassagarsuri Gyanmandir 樂 * सशङ्खचक्रं रावमण्डलस्थितं कुशेशयाक्रान्तमनन्तमच्युतम् भजामि बुद्ध्या तपनीयमूर्ति सुरोत्तमं चित्रविभूषणोज्ज्वलम् ॥ The remaining portion is the same as in the work described under the last number. No. 9345. सूर्यसहस्रनामस्तोत्रम्. SURY ASAHASRANAMASTOTRAM. Pages, 4. Lines, 19 on a page. Begins on fol, 25a of the MS. described under No. 2886. Complete. For Private and Personal Use Only Same as the above, but with the addition of one stanza in Phalaśurti as given below : श्रीसूर्य (स्येह ) नाम्रां दशशतमनघं स्तोत्रमेतत्प्रयुक्तं प्रातः सम्यक्पठेद्यः क्वचिदपि निभृतः सर्वपापैः प्रमुक्तः ।
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy