SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6400 A DESCRIPTIVE CATALOGUE OF End: षोडशैतानि नामानि यः पठेच्छृणुयादपि । विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते । No. 8812. विद्यागणेशाष्टोत्तरशतनामस्तोत्रम्. VIDYAGAŅĒŚĀSTOTTARASATANĀMASTOTRAM. Page, 1. Lines, 19 on a page. Begins on fol. 51b of the MS. described under No. 2886. Complete. From the Saiva-tantra of Akāsabhairavakalpa. Ganapati is addressed by these 108 names with a view to obtain proficienoy in learning. Beginning: श्रीमद्विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् । वक्ष्यामि शृणु देवेशि सावधानेन चेतसा ॥ विद्यागणपतिर्विघ्नहरो गजमुरवोऽव्ययः । विज्ञानात्मा वियत्कायो विश्वाकारो विनायकः ॥ End: इति विद्यागणपतेर्नाम्नामष्टोत्तरं शतम् । यः पठेच्छृणुयाद्वापि सत्यं भक्तिसमन्वितः ॥. तस्य साधकवर्यस्य सर्वावस्थासु सर्वदा । न साध्यमस्ति किमपि विद्याविघ्नेश्वरात्मज || Colophon: इति महाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे शङ्करविरचिते गणेशाष्टोत्तरशतस्तोत्रं सम्पूर्णम् ॥ No. 8813. विनायकाष्टोत्तरशतनामस्तोत्रम्. VINAYAKĀȘTOTTARASATANĂMASTOTRAM. Pages, 2. Lines, 6 on a page. ___Begins on fol. 75a of the MS. deseribed under No. 1500. wherein this has been mentioned as Vināyakāstõttarasatanamavali. For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy