SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6645 Beginning: __ओं हिरण्यबाहवे नमः । ओं सेनान्ये नमः । ओं दिक्पतये नमः । ओं तरुराजे नमः । ओं हराय नमः । ओं हरिकेशाय नमः ओं पशुपतये नमः । ओं महते नमः। ओं सस्पिञ्जराय नमः । ओं मृडाय नमः । ओं विव्याधिने नमः । ओं बभ्रुशाय नमः । End: __ओं मृगव्याय नमः । ओं मेरुधन्वने नमः । ओं प्रच्छन्नाय नमः । ओं स्फटिकप्रभाय नमः । ओं लोकज्ञाय नमः । ओं परमाध्यात्मने नमः । ओं ब्रह्मानन्दप्रियाय नमः। ओं विभवे नमः। ओं महेश्वराय नमः । ओं महादेवाय नमः। ओं परब्रह्मणे नमः। ओं सदाशिवाय नमः । एवमेतानि नामानि मुख्यानि मम षण्मुख । शुभदानि विचित्राणि गौर्य प्रोक्तानि सादरात् ॥ ये मुक्तिदायक महेश पिनाकपाणे शम्भो गिरीश हर शङ्कर चन्द्रमौले । विश्वेश्वरान्धकरिपो पुरसूदनोत मामयन्त्यनुवदन्ति त एव धानाः(धन्याः) ।। मुक्तिदाता महादेवो नानास्त्रैव(न्योऽस्त्येव हि) सर्वदा । सत्यमेव पुनः सत्यमेतन्नाम न संशयः ।। Colophon: इति शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे अगस्त्यराघवसंवादे श्रीदिव्यशिवसहस्रनामोपदेशो नाम पञ्चमोऽध्यायः ।। No. 9257. शिवगीतासहस्रनामावलिः. SIVAGITĀSAHASRANAMÄVALIŅ. Pages, 32. Lines, 8 on a page. Beging on fol. 17a of tho MS. described under No. 3859. wherein this work has been mentioned as Sivasa hasranāmā vali in the list of other works. For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy