SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 6638 End: ओं अहिर्बुध्नाय नमः । ओं दिगम्बराय नमः । ओं अष्टमूर्तये नमः । ओं अनेकात्माय नमः । ओं सात्त्विकाय नमः । ओं शुद्धविग्रहाय नमः । ओं शाश्वताय नमः । ओं खण्डपरशवे नमः । ओं अजाय नमः । ॐ पाशविमोचनाय नमः । ओं मृडाय नमः । ओं पशुपतये नमः । ओ देवाय नमः । ओं महादेवाय नमः । ओं अव्ययाय नमः ॥ A DESCRIPTIVE CATALOGUE OF End : No. 9242. वीरभद्रसहस्रनामस्तोत्रम्. Acharya Shri Kailassagarsuri Gyanmandir VĪRABHADRASAHASRANĀMASTOTRAM. Pages, 18. Lines, 20 on a page. Begins on fol. 566 of the MS. described under No. 118. Complete. A praise of Virabhadra who is a manifestation of Śiva, containing one thousand significant names denoting him. Beginning : अस्य श्रीवीरभद्रसहस्रनामस्तोत्रमहामन्त्रस्य नारायण ऋषिः, वीरभद्रो देवता, अनुष्टुप् छन्दः, श्रीं बीजम्, विं शक्ति, रं कीलकम्, मम श्रीवीरशरभेश्वरप्रसादसिद्धयर्थे जपे विनियोगः । शम्भुः शिवो महादेवो नीलकण्ठो वृषध्वजः । दक्षाध्वरहरो दक्षः क्रूरदानवभञ्जनः ॥ कप (र्दी) कालविध्वंसी कपाली करुणार्णवः । शरणागतरक्षैकनिपुणो नीललोहितः ॥ अचिन्तितमहाचिन्तामणिर्देवशिरवामणिः ॥ इति नामसहस्रेण वीरभद्रं महौजसम् । स्तुत्वा विश्वंभरः पश्चात् सम्प्रदानेऽकरोत् स्तुतिम् ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy