SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6635 Beginning: महाकैलास(शैलेन्द्र)निलयाय नमो नमः । हिमाचलेन्द्रतनयावल्लभाय नमो नमः ॥ वामभागकलत्रार्धशरीराय नमो नमः । विलसद्दिव्यकर्पूरगौराङ्गाय नमो नमः ॥ परानन्दस्वरूपार्थप्रबोधाय नमो नमः । ज्ञानशक्तिक्रियाशक्तिसहिताय नमो नमः ॥ Colophon : उमामहेश्वराष्टोत्तरं सम्पूर्णम् ॥ End: No. 9238. रुद्रत्रिशतीनामावलिः. RUDRATRIŚATĪNĀMĀVALIĄ. Pages, 7. Lines, 7 on a page. Begins on fol. 82b of the MS. described under No. 2854. Complete. Gives a list of three hundred names in praise of Rudra in the form of a Namavali. Beginning: नमो हिरण्यबाहवे नमः । सेनान्ये नमः । दिशां च पतये नमः । वृक्षेभ्यो नमः । हरिकेशेभ्यो नमः । पशूनां पतये नमः । सस्पिञ्जराय नमः । त्विषीमते नमः । पथीनां पतये नमः । बभ्रुशाय नमः । विव्याधिने नमः । अन्नानां पतये नमः । हरिकेशाय नमः । उपवीतिने नमः । End: ___अभिनते च नमः । नम आखिदते नमः । प्रखिदते नमः । वो नमो नमः । किरिकेभ्यो नमः । देवानां हृदयेभ्यो नमः । नमो विक्षीणकेभ्यो नमः । नमो विचिन्वत्केभ्यो नमः । नम आनिहतेभ्यो नमः । नम आमीवत्केभ्यो नमः ॥ 616 For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy