SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6638 End: भैरवो भूतनाथश्च भूतात्मा भूतभावनः । क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षेत्रजो विराट् ॥ सर्वसिद्धिप्रदो वैद्यः प्रभुर्विष्णुपतिः शिवः । अष्टोत्तरशतं नाम्नां भैरवस्य महात्मनः ॥ मया ते कथितं देवि रहस्यं सर्वकामदम् । रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् । भीत(तो) भीतः प्रमुच्येत देवि सत्यं न संशयः ॥ Colophon: रुद्रयामले उमामहेश्वरसंवादे कवचपूर्वकवटुकभैरवाष्टोत्तरशतदिव्यनामस्तोत्रं सम्पूर्णम् ॥ No. 9235. महादेवाष्टोत्तरशतनामस्तोत्रम्. MAHADEVĀSTÖTTARASATANĀMASTOTRAM. Pages, 2. Lines, 7 on a page. Begins on fol. la of the MS. described under No. 8258, Complete. Contains one hundred and eight significant names in praise of Mabādēva or Siva. Beginning: ....... गजाननं भूतगणादिसेवितं कपित्थजम्बू(फलसारभक्षितम् ।) उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम् ॥ महादेवः शिवः शंभुः शङ्करो वृषवाहनः । कालकण्ठश्चतुर्बाहुः पञ्चवक्रस्त्रिलोचनः ॥ महारूपो महानन्दो महाकालो गणेश्वरः । महामायामयः सौम्यः सर्वज्ञो भक्तवत्सलः ।। End: सर्वपापहरश्चेति नाम्नामष्टोत्तरं शतम् । एककालं द्विकालं वा त्रिकालं मित्यमेव च ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy