SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6630 A DESCRIPTIVE CATALOGUE OF Contains a series of one anndred and twenty-eight descriptive names in praise of Śiva. The Praņava occurs in the beginning of each name. Beginning: ओङ्कारनन्दनोद्यानकल्पकाय नमो नमः । ओङ्कारपीयूषसरःकमलाय नमो नमः। ओङ्कारपद्मकान्तारकादम्बाय नमो नमः । ओङ्कारपञ्जरक्रीडाविहङ्गाय नमो नमः । ओङ्कारगगनभ्राजद्भास्कराय नमो नमः । ओङ्काराद्रिगुहारत्नप्रदीपाय नमो नमः । ओङ्कारमुक्ताभरणतरलाय नमो नमः । ओङ्कारविमलादर्शबिम्बिताय नमो नमः । End: ओंकारयतोवाचोयजुर्तेयविय(द्या)विषयाय नमो नमः । ओंकारयस्मैनमःश्रुतिप्रोक्तनमस्याय नमो नमः । ओङ्कारश्रीपञ्चाक्षरीविद्याबोधितब्रह्मणे नमो नमः ।। No. 9230. बसवेश्वराष्टोत्तरशतनामस्तोत्रम्. . BASAVĒŠVARĀȘTÕTTARASATANĀMASTOTRAM, Pagas, 2. Lives, 5 on a page. Begins on fol. 63a of the MS. described under No. 132. Complete. In praise of Basavēśvara or the Bull of siva : bis one hundred and eight different names. Beginning: अस्य श्रीबसवेश्वराष्टोत्तरशतदिव्यनामस्तोत्रमहामन्त्रस्य माहेश्वर ऋषिः, अनुष्टुप् छन्दः, श्रीवृषभेश्वरो देवता । श्रीवृषेन्द्रः शिवकरः शिवः शिवगणाग्रणीः । शिवमानससम्भूतः श्रीमान् सद्धर्मविग्रहः ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy