SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Beginning: अस्य श्रीदक्षिणामूर्त्यष्टोत्तरशतदिव्यनामामृतस्तोत्रमहामन्त्रस्य गुर्वन्तेगसी ऋषिः, अनुष्टुप् छन्दः, श्रीदक्षिणामूर्तिपरमात्मा देवता, चतुष्षष्टिकलाविद्याप्रकटनार्थे जपे विनियोगः । 光 ओंआं ह्रां ओं नमः, ई श्रीं ओं नमः । आं क्लं ओं नमः । विद्यारूपी महायोगी शुद्धज्ञानी पिनाकधृत् । रत्नालङ्कृतसर्वाङ्गी रत्नमाली जटाधरः ॥ * भेतालादिपिशाचौघराक्षसौघविनाशनः । राजयक्ष्मादिरोगाणां विनिहन्ता सुरेश्वरः || ओं नमो भगवते गुर्वन्तेवासिवत्सलाय सूक्ष्मरूपाय गुरवे सदा शिवाय ब्रह्मराक्षसान् कृष्णवर्त्मनि प्रापय प्रापय क्लीं श्रीं ओं नमः | एवं श्रीदक्षिणामूर्तेनन्नामष्टोत्तरं शतम् । आशु जप्त्वैकवारं च वीणायां समरोपितः || * Acharya Shri Kailassagarsuri Gyanmandir * पठतः शृण्वतः कोटिलिङ्गपूजाफलं भवेत् । रोगहिंसादि हिंसानाम् । 6627 For Private and Personal Use Only * No. 9224. दक्षिणामूर्त्यष्टोत्तरशतनामस्तोत्रम्. DAKṢIŅĀMŪRTYAŞṬÕTTA RASATANĀMASTOTRAM. Pages, 10. Lines, 5 on a page. Begins on fol. 113a of the MS. described under No. 29. Complete. Same work as the above.
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy