SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6624 A DESORIPTIVE CATALOGUE OF Beginning: - श्रीवीरशैवज्ञानावलम्बिने नमः । नित्याय नमः । निरामयाय नमः । शुद्धप्रसादसंलब्धसारवाय नमः । चिन्मयाय नमः । भस्मोद्धूलित. सर्वाङ्गाय नमः । नवभक्तिप्रदायकाय नमः। संसारहेयोन्मूलाय नमः । End: माणपूरकलिङ्गिने नमः । सर्वोद्धारणधर्मविदे नमः ।। जङ्गमाष्टोत्तरशतं चतुर्वर्गफलप्रदम् । यः पठेच्छूद्धया धीरः शिवसायुज्यमाप्नुयात् ।। No. 9219. दक्षिणामूर्तिसहस्रनामस्तोत्रम्. DAKȘIŅĀMŪRTISAHASRANĀMASTÕTRAM. Pages, 26. Lines, 6 on a page. Begins on fol. 39a of the MS. described under No. 424. Complete; as found in the Cidambaranatanatantra. In praise of Dakşiņāmürti : his one thousand different names. Beginning: पराशक्तयुवाच - देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् । सुगुप्तमपि देवेश कथयस्व महेश्वर ॥ ईश्वर उवाच-- रहस्यातिरहस्यं च गोप्यागोप्यतरं महत् । न कुत्रापि मया प्रोक्तं सर्वस्वमपि पार्वति ॥ दक्षिणो दक्षिणामूर्तिर्दयालुर्दीनवल्लभः । दीनार्तिहृद्दीननाथो दीनबन्धुर्दयापरः ॥ दारिद्यशमनोऽदीनो दीर्घदानवनाशनः । दयासरिढुःखहन्ता दुष्टभूतनिषूदनः ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy