SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6615 No. 9206. ललितासहस्रनामोत्तरपीठिका-सव्याख्या. LALITĀSAHASRANĀMÕTTARAPITHIKĀ WITH COMMENTARY. Pages, 103. Lines, 16 on a page. Begins on fol. 97a of the MS. described under No. 585. Incomplete. On the religious efficacy of the repetition of the Lalitāsahasranāmastötra. There is a commentary to this work. Beginning : अथ फलश्रुतिश्लोकानामर्थ संगृह्णाति परिभाषाकारः । अरालती(लेति ।) तस्यार्थान्नानाफलसाधनोक्तिः, षट्चत्वारिंशद्भिः श्लोकैस्तस्य क्रमाद्विवृतिः, सार्धषडशीतिश्लोकात्मकस्योत्तरभागस्य मध्ये प्रथमतः सार्धेर्विंशद्भिः(त्या) श्लोकैः प्रतिपाद्यते । सर्वरोगप्रशमनमित्यादिना रोगनिरासादीनि फलानि येन क्रमेण पूर्व प्रतिपादितानि तेनैव क्रमेणोत्तरत्र तत्तत्फलकाः प्रयोगा वक्ष्यन्त इत्यर्थः । End: चरमे जन्मनि यथा श्रीविद्योपासको भवेत् । नामसाहस्रपाठश्च तथा चरमजन्मनि । __ अस्मिन्नंशे उपमानान्तराभावाद्देवीनाम्नो देवीमन्त्र एवोपमानमित्याशयेन यथा श्रीविद्योपासक इत्युक्तम् । उपासकशब्द उपास्तिपरः । श्रीविद्येति भिन्नपदम् । गुरुदेवतामन्त्रात्मनामैक्यभावनासिद्धिमदभि. _No. 9207. वाराह्यष्टोत्तरशतनामस्तोत्रम्. VĀRĀHYASTÖTTARAŚATANĀMASTOIRAM. Pages, 3. Lines, 24 on a page. Begins on fol. 1215 of the MS. described under No.5643. Complete. In praise of the goddess Várāhī, who is a manifestation of Śakti, by the due repetition of one hundred and eight significant names. Beginning: अस्य श्रीवाराह्यष्टोत्तरशतनामस्तोत्रमन्त्रस्य नारायण ऋषिः, अनुष्टुप् छन्दः, श्रीवाराही देवता, विनियोगः । For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy