SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6893 Beginning: __ अस्य श्रीमहागणपत्यष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः, श्रीमहागणपतिर्देवता, गं बीजं, स्वाहा शक्तिः, ओ मिति कीलकं, श्रीमहागणपतिप्रीत्यर्थे जपे विनियोगः । ध्यानम् गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं बृहदुदरमनीशं विघ्नराजं नमामि । गणेशश्वाम्बिकासूनुः विघ्नेशो द्विरदाननः । विनायको विश्वरूपः शाङ्करस्स्कन्दपूर्वजः ॥ See under the next number for the end. No. 8800. गणेशाष्टोत्तरशतनामस्तोत्रम्. GAŅĒŚĀSTOTTARAŚA TANĀMASTOTRAM. Pages, 2. Lines, 5 on a page. ___Begins on fol. 145a of the MS. described under No. 5661, wherein this has been mentioned as Ganapatyastötta rasata. Complete. Same as the above. See under the previous number for the beginning. End: यो बीजाक्षरपूतेन केन वा जप्यते स्तवः । तेषां भवति संसिद्धिः सत्यं सत्यं न संशयः ॥ Colophon: इत्यामेयपुराणे गणपत्यष्टोत्तरशतदिव्यनामामृतस्तोत्रं सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy