SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 6591 अस्य श्रीबालात्रिपुरसुन्दरीतत्त्वविद्यामन्त्रगर्भनामसहस्रस्य भैरव ऋषिः, पतिश्छन्दः, श्रीबालात्रिपुराम्बा देवता, त्रिपुरसुन्दरीतत्त्वविद्यामन्त्रगर्भनामसहस्रपाठे विनियोगः । ओं ह्रीं श्रीं त्रिपुरा देवी । ऐं क्लीं सौः त्रियक्षरी। श्रीं ह्रीं ओं त्रिपुरावासा। ओं ऐं क्लीं त्रिपुरेश्वरी । End: ऐं सौः क्लीं श्रीं त्रिकूटा ओं त्रिरूपा षोडशाक्षरी । आ देवी श्रीतत्त्वविद्या श्रीमहात्रिपुरसुन्दरी ।। इति त्रिपुरसुन्दर्या मन्त्रनामसहस्रकम् । मन्त्रगर्भ महामन्त्रं साधनं साधकेष्टदम् ॥ इदं रहस्यं परमं तव भक्तया प्रकाशितम् । गुह्यातिगुह्यं गोप्तव्यं गोपनीयं स्वयोनिवत् ।। Colophon : इति श्रीरुद्रयामले त्रिपुरसुन्दरीतत्त्वविद्यामन्त्रगर्भनामसहस्रकं संपूर्णम् ॥ No. 9151. बालानिपुरसुन्दरीसहस्रनामावलिः. BĀLĀTRIPURASUNDARĪSAHASRANĀMĀVALIÆ. Pages, 19. Lines, 7 on a page.. Begins on fol. 28a of the MS. described under No. 9147. Complete. Gives a list of the thousand names of the goddess Balātripurasundarī in the dative case follwed by the word #: as used in worship. Beginning: सुभगायै नमः । सुन्दर्य नमः । सौम्यायै नमः । सुषुम्नायै नमः । मनोज्ञायै नमः । सुमनायै नमः । रम्यायै नमः । शोभनायै नमः । ललितायै नमः । शिवायै नमः । For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy