SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPT8. 6667 Beginning: अखिलभुवनरक्षासाधनायावतीणे कुमतिकलिविलासध्वान्तातग्मांशुजाले । निरवधिकरुणाब्धौ वेदचूडागुरौ मे भवतु परमभक्तिर्वेङ्कटेशामिधाने । भस्मद्देशिकतद्गुरून् श्रुतिशिरश्चूडायरामानुजौ रङ्गेशं रघुपुङ्गवानुजगुरुं श्रीमन्नतातिच्छिदम् । श्रीरामानुजपूर्णयामुनमुनीन् रामारविन्देक्षणौ नाथश्रीशठकोपसैन्यरमणश्रीश्रीपतीन् भावये ।। श्रीमत्त्रयीशेखरदेशिकस्य नाम्नां सहस्रं गुणतः क्रियातः । प्रख्यातमख्यातिनिरासि सवेसम्पत्प्रदं साधमदे तनोमि ।। वेडटेशकृपालब्धानन्तार्यस्वप्नचिन्तितः । तोतारम्बागर्भसूर्यः संख्याब्दावासभासुरः ।। मधुसूदनरङ्गेशसाकूतेक्षितजन्मकः । नभस्य श्रवणश्रीशतीर्थवासरजन्मवान् ॥ दीपप्रकाशनिकटसमाविर्भावभासुरः । श्रीशघण्टावतारत्वज्ञापकानेकयुक्तिमान् ।। भाचार्यकृत्यवित् शिष्यकृत्यवेदनदीक्षितः ।। सौम्यकार्तिकराकाश्रीपर्यहारोहिणीप्रियः । वेदान्ताचार्यों मे सन्निधत्तां सदा हृदि ।। Colophon: इत्यात्रेयकृष्णार्यतनूजेन तच्चरणकमलचञ्चरीकेण श्रीमवेदान्तरामानुजयोगीन्द्रमहादेशिककटाक्षलब्धवेदान्तरहस्यजालेन गोपालदेशिकेन विरचि तं देशिकसहस्रनाम सम्पूर्णम् ॥ The scribe adds : गोपालदेशिककृतं देशिकस्तोत्रमुत्तमम् । भक्त्या कस्तरिरङ्गार्यशिष्येण लिखितम्मया ॥ End: For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy