________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6388
A DESCRIPTIVE CATALOGUE OF
___No. 8792. गणपतिद्वादशनामस्तोत्रम्.
GANAPATIDVADAŠANĀMASTOTRAM. Pages, 2. Lines, 5 on a page. ____ Begins on fol. 147a of the MS. described under No. 5661, wherein this is mentioned as Vighněśvarastotra.
Complete.
Similar to the above. Beginning:
अस्य श्रीभारद्वाजनामस्तोत्रमन्त्रस्य आश्वलायन ऋषिः, अनुष्टुप् छन्दः, मम वासिद्ध्यर्थे जपे विनियोगः । अगस्त्य उवाच--
प्रणम्य शिरसा देवं वन्दे विघ्नविनायकम् । भक्त्याधिकं स्मरेन्नित्यमायुष्कामार्थासद्धये ॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । End:
जपेद्गणपतिस्तोत्रं षण्मासैर्लभते फलम् ।। संवत्सरेण सिध्यन्ति लभन्ते नात्र संशयः । बाह्मणान्यासयित्वा तु विद्यामेति गजाननात् ॥
No. 8793. गणपतिद्वादशनामस्तोत्रम्.
GANAPATIDVĂDAŠANĀVASTOTRAM Pages, 2. Lines, 5 on a page.
Begins on fol. 16a of the MS. described under No. 5533, and is mentioned therein as Vināyakastötra.
Complete.
Similar to the above. Beginning:
अस्य श्रीविनायकस्तोत्रमन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः, श्रीविनायको देवता, मम इष्टकाम्यार्थसिद्ध्यर्थे विनियोगः । ध्यानम्
प्रणम्य शिरसा देवं गजवक्त्रं विनायकम् । - भक्तयादिसंस्तुतन्नित्यमायुष्कामार्थसिद्धये ॥
For Private and Personal Use Only