SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6568 A DESCRIPTIVE CATALOGUE OF वामाङ्कस्थितवल्लभां प्रति सदा व्याख्यातमाम्नायवागथोनादिमपूरुषं हयमुखं ध्यायामि हंसात्मकम् ॥ विश्वात्मा विशदप्रभाप्रतिलसद्वाग्देवतामण्डले देही दक्षिणपाणियुग्मविलसद्वोधाङ्कचक्रायुधः । वामोदग्रकरे दरी तदितरेणाश्लिष्य दोष्णा रमां हस्ताग्ने धृतपुस्तकस्सदयितो हंसो हिरण्यच्छदः ।। भोम् । श्रीं हं सो हं सो हमैमों क्लीं श्री श्रीविभूषणः । परोरजाः परं ब्रह्म भूर्भुवस्सुवरादिमः ।। भास्वान् भगश्च भगवान् स्वस्ति स्वाहा नमः स्वधा । इति हयवद(नान)नारविन्दान्मधुलहवि नि(र)गेला गलन्ती । जगति दशशती तदीय दिव्य नाम्नां जयति जडानपि गीर्ष(धू याज(जाप)यन्ति(न्ती) । Colophon: इति हयग्रीवदिव्यसहस्रनाम संपूर्णम् ॥ End: No. 9093. हयग्रीवाष्टोत्तरशतनामस्तोत्रम्. HAYAGRĪVĀSTOTTARABATANĀMASTOTRAM. Pages, 2. Lines, 8 on a page. Begins on fol. 4b of the MS. described under No. 6090. Complete. Contains one hundred and eight names in praise of Hayagriva. A repetition of these namey is considered to bestow learning, intelligenoe, wealth, pleasures and salvation. Beginning: शृण्वन्तु ऋषयस्सर्वे हयास्यस्य महात्मनः । नाम्नामष्टोत्तरशतं महासारस्वतप्रदम् ।। हयग्रीवो महाविष्णुः केशवो मधुसूदनः । गोविन्दः पुण्डरीकाक्षो विष्णुर्विश्वंभरो हरिः ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy