SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6550 A DESORIPTIVE CATALOGUE of End: एवं श्रीवेङ्कटेशस्य कीर्तनं परमाद्भुतम् । नाम्नां सहस्रं संश्राव्यं पवित्रं पुण्यवर्धनम् ॥ त्रिमासान्महदैश्वर्य ततस्सम्भाषणं भवेत् । मार्गभ्रष्टस्तु सन्मार्ग गतस्वः स्वं स्वकीयकम् ।। चाञ्चल्यचित्तश्चा(तोऽचा)ञ्चल्यं मनस्संगच्छति ध्रुवम् । न्यूनं कर्म प्रपूर्तिं च कर्मणां समवाप्नुयात् ॥ Colophon: इति ब्रह्माण्डपुराणे वेङ्कटाचलमाहात्म्ये वेङ्कटेशसहस्रनामस्तोत्रं सम्पूर्णम् ॥ No. 9081. वेङ्कटेशसहस्त्रनामस्तोत्रम. VENKATEŠASAHASRANĀMASTOTRAM. Pages, 16. Lines, 8 on a page. Begins on fol. 194a of the MS. described under No. 2523. Complete. Same as the above excepting in the end. End: एवं श्रीवेङ्कटेशस्य कीर्तनं परमाद्भुतम् । वेङ्कटाद्रिस(मं स्थानं ब्रह्माण्डे नास्ति किश्चन । वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥ Colophon: इति ब्रह्माण्डपुराणे वेङ्कटाचलमाहात्म्ये वसिष्ठनारदसंवादे श्रीवेङ्कटेशदिव्यसहस्रनामस्तोत्रं संपूर्णम् ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy