SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6546 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Begins on fol. la. There is another complete copy of this work in 257 pages and beginning on fol. 129a.. Complete. Acharya Shri Kailassagarsuri Gyanmandir A commentary in accordance with the views of Sankarācārya on Viṣṇusahasranamastōtra: by Govinda Pandita, son of Timmājinayaka and Papamamba of Bharadvajagōtra, and disciple of Papaya Sastrin of Kaunḍinyagōtra. Beginning : · शान्तये ॥ शुक्लाम्बरधरं व्यासं वसिष्ठ तपोनिधिम् ॥ दधीचिगौतमशापनिमित्तेन श्रुतिस्मृत्युक्तमार्गकलुषीकृ (तमानसान्) विष्णुशिवनिन्दकान् तिरस्कृत्य श्रौतस्मार्तमार्गप्रतिष्ठापनार्थ भक्तानां बाज्ञानोपदेशार्थमनुग्रहेण कैला (साच्छ) ङ्कराचार्यरूपेणाविर्भूतं देवानां समुस्पादकं शम्भुं दानवशत्रूणां शङ्करमस्मद्गुरुं शिवं नुमः । अत्र प्रमाणानि भारद्वाजपवित्रगोत्रोत्पन्नतिम्माजिनायकात्पापमाम्बायामुत्पन्नेन कौण्डि - न्यगोत्रोत्पन्नानामुपद्रष्टा (ष्ट्र ) न्वयाम्बुधिचन्द्राणां पापयशास्त्रिणां पदकमलसेवासम्पादितमतिना गोविन्देन श्रीमहाभारतानुशासनिकपर्वणि स्थितविष्णुनाम्नां सहस्रं व्याख्यायते । श्रीमच्छङ्कराचार्येण भाष्यं कृतं त्वया व्याख्यानकरणे निमित्तन्नास्तीति न शङ्कनीयम् नामसु क्वचिच्छब्दैक्येपि अर्थभेदाच्छब्दभेदाच्च पौनरुक्त्यं परिहरिष्यते । भाष्यानुक्तार्थ (स्यै) वात्र वक्तव्यत्वेन प्रसिद्धार्थत्यागदोषो नास्ति । यस्येति यस्य विष्णोः । विष्णवे व्यापनशीलाय । प्रभविष्णवे भक्तरक्षणार्थ रामादिरूपेण प्रभवनशीलाय । श्रुत्वेति । धर्मान् इष्टापूर्तादिधर्मान् । अशेषेण सविशेषेण । पावनानि पापनिवर्तकानि । सर्वशः कृच्छ्रान् । 1 End: न भयमिति । भयं पैशाचादिभयम् । क्वचिदपि कुत्रचिदपि ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy