SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6542 A DESCRIPTIVE CATALOGUE OF No. 9071. विष्णुसहस्रनामभाष्यम्. VIȘNUSALASRANĀMABHASYAM. Pages, 138. Lines, 21 on a page. Begins on fol. 29b of the MS. described under No. 2373. Complete. Similar to the above. By the same author. Beginning: सच्चिदानन्दरूपाय कृष्णायाभीष्टदायिने । नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ कृष्णद्वैपायनं व्यासं सर्वलोकहिते रतम् । वेदाब्जभास्करं वन्दे शान्तिदान्त्यालयम्मुनिम् ।। ओनमो विष्णवे प्रभविष्णवे सहस्रमूर्तेः पुरुषोत्तमस्य सहस्रनेत्राननपादबाहोः । सहस्रनामस्तवसम्प्रशस्तं विमु(वि)च्यते जन्मजरादिशान्त्यै ।। ओं वैशम्पायन उवाच--श्रुत्वा धर्मानिति । धर्मानभ्युदयमिःश्रेयसोत्पत्तिहेतुभूतानशेषेण कात्स्न्येन । The remaining portion is the same as in the work described under No. 9065. End: जन्मान्तरप्रलयकल्पसहस्त्रजातमाशु प्रणाशमुपयाति नरस्य पापम् । लोकत्रयाधिपति(मप्र)तिमप्रभाव मीषत्प्रणम्य शिरसा प्रभविष्णुमीशे ॥ Colophon: इति श्रीविष्णुसहस्त्रनाम्नां दशमं शतं विवृतम् ॥ इदमित्यनेन नामसहस्रमन्यूनानतिरिक्तमिति दर्शयति । बाहुं सितादिभिः पवित्रमेतदिति च पुण्यबुद्ध्या ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy