SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6512 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF End : No. 9004. वासुदेवसहस्रनामस्तोत्रम्. VASUDEVASAHASRANAMASTOTRAM. Pages, 16. Lines, 8 on a page. Begins on fol. 7a of the MS. described under No. 9001. Complete. Gives one thousand eulogistic names of Vasudeva, one of the manifestations of God among the four Vyüha incarnations. Beginning : महादेवः पुरा सत्ययुगे देवि विशुद्धमतयोऽमलाः । यजन्ते विष्णुमेवैकं ज्ञात्वा सर्वेश्वरेश्वरम् ॥ प्रयान्ति परमामृद्धिमैहिकामुष्मिकीं ध्रुवम् । * सर्वाभीष्टप्रदं पुण्यं सर्वसंसारभेषजम् । तदहं सम्प्रवक्ष्यामि सुखं त्रैलोक्यमुक्तिदम् ॥ अस्य श्रीवासुदेवसहस्रनामस्तोत्रस्य अन्तर्यामी ऋषिः, अनु ष्टुप् छन्दः, परमात्मा देवता । श्रीवासुदेवप्रीत्यर्थं सहस्रनामजपं क रिष्ये । Colophon : वासुदेवः परं ब्रह्म परमात्मा परात्परः । परं धाम परं ज्योतिः परं तत्त्वं परं पदम् ॥ वर्णेशो ब्राह्मणश्रेष्ठः कारणाग्र्यो नमो नमः ॥ कारणाय नमो नम इति । इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम् । Acharya Shri Kailassagarsuri Gyanmandir # जप्त्वास्यैकाक्षरं श्लोकं पदं वा पठतः प्रिये । न(स)त्यं सिद्धिकरं चैव स्मरणाच्च जयो भवेत् ॥ इति श्रीवासुदेवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy