SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6502 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF नाम्नामष्टोत्तरशतं महापातकनाशनम् । नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते । Colophon : 非 नामानि रामभद्रस्य सहस्रं तेषु चाधिकम् । तेषु चात्यन्तमुख्यानि नामान्यष्टोत्तरं शतम् ॥ विष्णोरेकैकनामानि नाम्नामष्टोत्तरं शतम् । तादृङ्नामसहस्रेण रामनाम समं मतम् ॥ * रामनामाभिधेयानामनुष्टुप् छन्द उच्यते । ऋषिस्तु भगवान् व्यासः श्रीरामो देवता मम ॥ प्रीत्यर्थ जानकीभद्रो ( र्तुः ) एतदद्भुतकर्मणः । जपेदष्टाधिकं नाम शतं दशमुखद्विषः || रामनामाष्टोत्तरशतं संपूर्णम | Acharya Shri Kailassagarsuri Gyanmandir No. 8985. रामाष्टोत्तरशतनामस्तोत्रम्. RĀMĀṢTO ITARASATANĀMASTOTRAM. Pages, 7. Lines, 5 on a page. Begins on fol. 10a of the MS. described under No. 5338 and not on fol. 14a as shown therein. Complete. Same as the above. The colophon is different. Colophon : इति पार्वतीपरमेश्वरसंवादे रामाष्टोत्तरशत दिव्यनामस्तोत्रं संपूर्णम् ॥ No. 8986. रामाष्टोत्तरशतनामावलिः. RĀMĀṢTOTTARASATANĀMAVALIḤ. Pages, 3. Lines, 9 on a page. Begins on fol. 454 of the Ms. described under No. 3546. Complete. For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy