SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6382 A DESCRIPTIVE CATALOGUE OF Beginning: हनुमते नमः, वानरश्रेष्ठाय नम., सुरप्रियाय नमः, सद्गुणाय नमः, सकलाराध्याय नमः, सर्वगीर्वाणसेविताय नमः, भक्तप्रियाय नमः, भक्तिदाय नमः, भक्तवात्सल्यतत्पराय नमः, पचेन्द्रियजयिने नमः, वर्णिने. नमः, ओङ्कारगृहसंस्थिताय नमः, वेदवेदान्तवेद्याय नमः, सीतानायकपूजिताय नमः । स्मृतकार्यसिद्धिकृते नमः, सुन्दराङ्गाय नमः, सुवृत्ताय नमः, सूर्याभ्यस्तविशारदाय नमः, नीतभयाय नमः, रामैकभक्ताय नमः, श्रीमदाञ्जनेयाय नमः, श्रीमहादेवांशसंभवाय नमः, पीतवाससे नमः, प्रियंवदाय नमः, प्रियकृते नमः, प्रीतिदाय नमः, श्रीमहनुमते नमः ॥ Colophon: हनुमदष्टोत्तरशतनाम संपूर्णम् ॥ End : ___No. 8785. हनुमद्दादशनामस्तोत्रम्. HANUMADDVĂDAŠANĀMASTOTRAM. Page, 1. Lines, 5 on a page. Begins on fol. 183a of the MS. described under No. 5661, but is mentioned therein as Hanumatstātra. Complete. This gives twelve descriptive names of Hanumat in the Anastup metre. Beginning: हनूमानञ्जनासूनुर्वायुपुत्रो महाबलः । रामेष्टः फल्गुनसखः पिङ्गाक्षोऽमितविक्रमः ॥ End: लक्ष्मणप्राणदाता च दशग्रीवस्य दपेहा ।। द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः ॥ भयानि तस्य नश्यन्ति सर्वत्र विजयं भवेत् ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy