SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6497 शेषोऽभूलक्ष्मणो लक्ष्मीः जानकी शङ्खचक्रके । जाते भरतशत्रुघ्नौ देवास्सर्वेऽपि वानराः ॥ अस्य श्रीरामाष्टोत्तरशतदिव्यनामामृतस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीं बीजं, जानकी शक्तिः, श्रीरामचन्द्रो देवता, श्रीहनुमत्सीतालक्ष्मणसहित श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः । ध्यानम् भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम् । कनकरुचिरवस्त्रं कर्णव(स)त्कुण्डलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥ नमो भगवते श्रीरामाय परमात्मने नमो राजाधिराजाय ज्योतिषां पतये नमः । End: नमो योगरहस्याय सुवर्णज्योतिषे नमः ।। अष्टोत्तरशतं नाम्नां रामचन्द्रस्य पार्वति । इति गुह्यतमं हृद्यं रहस्यमतिदुर्लभम् ॥ नाम्नामष्टशतं पठन्ति सततं श्रीरामचन्द्रस्य ते भोगान् सर्वजनप्रियाभिलषितान् भुक्त्व। मलासंहितान् । हित्वा संसृतिबन्धनानि कुशलं स्मृत्वा परं तारकं ब्रह्म ब्रह्मविदः प्रयान्ति विपुलामन्ते गतिं शाश्वतम् ।। Colophon: ओन्तत्सदिति. श्रीब्रह्माण्डपुराणे हिरण्यगर्भसंहितायां परमरहस्ये उमामहेश्वरसंवादे श्रीरामाष्टोत्तरशतदिव्यनामामृतस्तोत्रं संपूर्णम् ॥ For Private and Personal Use Only
SR No.020202
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 17
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1914
Total Pages330
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy